A 1297-2 Bhīmasenapratiṣṭhākarmabalyarcanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1297/2
Title: Bhīmasenapratiṣṭhākarmabalyarcanavidhi
Dimensions: 27.5 x 10.5 cm x 85 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/518
Remarks: A 1244/13


Reel No. A 1297-2 Inventory No. 91709

Title Bhimasena pratiṣṭhāyā karmabalyārcanavadhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State complete

Size 27.5 x 10.5 cm

Folios 85

Lines per Folio 6

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/518

Used for edition

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīmahāgaṇeśāya namaḥ ||

śrīgurupādukābhyāṃ namaḥ ||

atha (2) karmmabalividhir likhyate ||     ||

yajamāna puṣpabhājana || adyatyādi || (3) vākyaḥ śrīsambttāmaṇḍalānte kramapada nihitānānda śaktiḥ sibhīmā (4) sṛṣṭanyāyaṃ catuskaṃ akulagataṃ pañcakaṃ canyaṣaṭkaṃ catvāro pañca(5)konya punarapi caturaṃ tatvatomaṇḍana, saṃśṛtaṃ jenatasmai namata guru(6)varaṃ bhairavaṃ śrīkujeśaṃ ||     || (fol. 1v1–6)

End

ambepūrvvagataṃ pa(84v1)raṃ bhagavati caitanya rūpāpānkiko jñānechā vahurā tathā hariharau (2) brahmāmarī citrayaṃ | bhāsvabhairava paṃcakaṃ tadanuca qrīyoginī (3) paṃcakaṃ candrā..ko..marīca ṣaṭka vimalaṃ māṃ pātunitayṃ śrīku(4)ja || svāna kokāya || ⟪ka⟫ mohanī kāya || svāna biya || moha(5)nī biya || yajamāna ādina mālakostā svāna biya ||     || (6) bali visarjjana yā[[ṅā]]va thāya thāyasa choya || sākṣi thāya || (fol. 84r6–84v6)

Colophon

iti śrīśrīśrībhīmase[[na]] pratiṣṭhā yāṅāyā karmmabalyārcca(2)rvidhiḥ samāpata ||     || śubhamastu sarvvadā |||     ||     || (fol. 85r1–2)

Microfilm Details

Reel No. A 1297/2

Date of Filming 15-03-1988

Exposures 86

Used Copy Kathmandu

Type of Film positive

Remarks A 1244/13

Catalogued by KT/JM

Date 08-11-2005

Bibliography