A 1297-2 Bhīmasenapratiṣṭhākarmabalyarcanavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1297/2
Title: Bhīmasenapratiṣṭhākarmabalyarcanavidhi
Dimensions: 27.5 x 10.5 cm x 85 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/518
Remarks: A 1244/13
Reel No. A 1297-2 Inventory No. 91709
Title Bhimasena pratiṣṭhāyā karmabalyārcanavadhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari (pracalita)
Material paper (loose)
State complete
Size 27.5 x 10.5 cm
Folios 85
Lines per Folio 6
Foliation figures in the right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/518
Used for edition
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīmahāgaṇeśāya namaḥ ||
śrīgurupādukābhyāṃ namaḥ ||
atha (2) karmmabalividhir likhyate || ||
yajamāna puṣpabhājana || adyatyādi || (3) vākyaḥ śrīsambttāmaṇḍalānte kramapada nihitānānda śaktiḥ sibhīmā (4) sṛṣṭanyāyaṃ catuskaṃ akulagataṃ pañcakaṃ canyaṣaṭkaṃ catvāro pañca(5)konya punarapi caturaṃ tatvatomaṇḍana, saṃśṛtaṃ jenatasmai namata guru(6)varaṃ bhairavaṃ śrīkujeśaṃ || || (fol. 1v1–6)
End
ambepūrvvagataṃ pa(84v1)raṃ bhagavati caitanya rūpāpānkiko jñānechā vahurā tathā hariharau (2) brahmāmarī citrayaṃ | bhāsvabhairava paṃcakaṃ tadanuca qrīyoginī (3) paṃcakaṃ candrā..ko..marīca ṣaṭka vimalaṃ māṃ pātunitayṃ śrīku(4)ja || svāna kokāya || ⟪ka⟫ mohanī kāya || svāna biya || moha(5)nī biya || yajamāna ādina mālakostā svāna biya || || (6) bali visarjjana yā[[ṅā]]va thāya thāyasa choya || sākṣi thāya || (fol. 84r6–84v6)
Colophon
iti śrīśrīśrībhīmase[[na]] pratiṣṭhā yāṅāyā karmmabalyārcca(2)rvidhiḥ samāpata || || śubhamastu sarvvadā ||| || || (fol. 85r1–2)
Microfilm Details
Reel No. A 1297/2
Date of Filming 15-03-1988
Exposures 86
Used Copy Kathmandu
Type of Film positive
Remarks A 1244/13
Catalogued by KT/JM
Date 08-11-2005
Bibliography